आदित्याष्टकम

॥ आदित्याष्टकम् ॥

उदयाद्रिमस्तकमहामणिं लसत् –

कमलाकरैकसुहृदं महौजसम् ।

गदपङ्कशोषणमघौघनाशनंशरणं

गतोऽस्मि रविमंशुमालिनम् ॥ १॥

तिमिरापहारनिरतं निरामयं

निजरागरञ्जितजगत्त्रयं विभुम् ।

गदपङ्कशोषणमघौघनाशनंशरणं

गतोऽस्मि रविमंशुमालिनम् ॥ २॥

दिनरात्रिभेदकरमद्भुतं परं

सुरवृन्दसंस्तुतचरित्रमव्ययम् ।

गदपङ्कशोषणमघौघनाशनंशरणं

गतोऽस्मि रविमंशुमालिनम् ॥ ३॥

श्रुतिसारपारमजरामयं परं

रमणीयविग्रहमुदग्ररोचिषम् ।

गदपङ्कशोषणमघौघनाशनंशरणं

गतोऽस्मि रविमंशुमालिनम् ॥ ४॥

शुकपक्षतुण्डसदृशाश्वमण्डलं

अचलावरोहपरिगीतसाहसम् ।

गदपङ्कशोषणमघौघनाशनंशरणं

गतोऽस्मि रविमंशुमालिनम् ॥ ५॥

श्रुतितत्त्वगम्यमखिलाक्षिगोचरं

जगदेकदीपमुदयास्तरागिणम् ।

गदपङ्कशोषणमघौघनाशनंशरणंगतोऽस्मि रविमंशुमालिनम् ॥६॥

श्रितभक्तवत्सलमशेषकल्मष –

क्षयहेतुमक्षयफलप्रदायिनम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ७॥

अहमन्वहं सतुरगक्षताटवीशतकोटिहालकमहामहीधनम्।

गदपङ्कशोषणमघौघनाशनंशरणं

गतोऽस्मि रविमंशुमालिनम् ॥ ८॥

इति सौरमष्टकमहर्मुखे रविं

प्रणिपत्य यः पठति भक्तितो नरः ।

स विमुच्यते सकलरोगकल्मषैः

सवितुस्समीपमपि सम्यगाप्नुयात् ९॥

इति आदित्याष्टकं समाप्तम् ॥