चन्द्र अष्टोत्तर शतनामावली
चन्द्र बीज मन्त्र – ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥ श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः । सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥ जितेन्द्रियो
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया:
चन्द्र बीज मन्त्र – ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥ श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः । सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥ जितेन्द्रियो
ॐ अस्य श्रीमदादित्यकवचस्तोत्रमहामन्त्रस्य याज्ञवल्क्यो महर्षिः । अनुष्टुप् -जगतीच्छन्दसी । घृणिरिति बीजम् । सूर्य इति शक्तिः । आदित्य इति कीलकम् । श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः । ध्यानं
हम सभी माता श्री बगलामुखी के बारे में जानते हैं की माता अपने उपासकों को शत्रुओं से सुरक्षित रखतीं है, शुद्ध मन से उपासना करने
शनि अष्टोत्तरशतनामस्तोत्रम् (shani stotra 108 naam) – शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने । शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥ सौम्याय सुरवन्द्याय सुरलोकविहारिणे । सुखासनोपविष्टाय सुन्दराय नमो
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥