॥ श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् ॥

सूर्य बीज मन्त्र – ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः

अरुणाय शरण्याय करुणारससिन्धवे ।

असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥

आदित्यायाऽदिभूताय अखिलागमवेदिने ।

अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ २॥

इनाय विश्वरूपाय इज्यायैन्द्राय भानवे ।

इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ ३॥

ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।

वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ ४॥

उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।

उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ ५॥

ऊर्जस्वलाय वीराय निर्जराय जयाय च ।

ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ ६॥

ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च ।

ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ ७॥

ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे ।

ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ ८॥

लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च ।

कनत्कनकभूषाय खद्योताय ते नमः ॥ ९॥

लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे ।

अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ १०॥

एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे ।

गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ ११॥

ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।

दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ १२॥

ओजस्कराय जयिने जगदानन्दहेतवे ।

जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ १३॥

ओउन्नत्यपदसञ्चाररथस्थायात्मरूपिने ।

कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ १४॥

अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे ।

अच्युताय सुरेषाय परस्मैज्योतिषे नमः ॥ १५॥

अहस्कराय रवये हरये परमात्मने ।

तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥ १६॥

ॐ नमो भास्करायाऽदिमध्यान्तरहिताय च ।

सौख्यप्रदाय सकलजगताम्पतये नमः ॥ १७॥

नमः सूर्याय कवये नमो नारायणाय च ।

नमो नमः परेशाय तेजोरूपाय ते नमः ॥ १८॥

ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च ।

ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ १९॥

श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।

निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ २०॥

यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा ।

इमान् नामानि च तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥२१॥

इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः ।

स मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम् ॥

इति श्रीमदथर्वणरहस्ये सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।