स्तोत्र

|| चन्द्रकवचम् ||

श्रीगणेशाय नमः । अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः । अनुष्टुप् छन्दः , श्रीचन्द्रो देवता , चन्द्रप्रीत्यर्थं जपे विनियोगः । समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् । वासुदेवस्य नयनं

विस्तृत विवरण »»»

॥ श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् ॥

मङ्गल बीज मन्त्र – ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥ महीसुतो महाभागो मंगळो मंगळप्रदः । महावीरो महाशूरो महाबलपराक्रमः ॥ १॥ महारौद्रो महाभद्रो माननीयो

विस्तृत विवरण »»»

॥ श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् ॥

सूर्य बीज मन्त्र – ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥ अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥ आदित्यायाऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय

विस्तृत विवरण »»»

गणपति अथर्वशीर्ष की पाठ विधि एवं लाभ – Authentic Ganpati Atharvashirsha

विषय सूची गणपति अथर्वशीर्ष ( Ganpati atharvashirsha) विघ्नहर्ता भगवान गणेश के गणपति अथर्वशीर्ष (ganpati atharvashirsha) को सभी अथर्वशीर्ष का शिरोमणि माना जाता है, इसका वर्णन अथर्ववेद

विस्तृत विवरण »»»

शनि अष्टोत्तरशतनामस्तोत्रम् – Shani Stotra

शनि अष्टोत्तरशतनामस्तोत्रम् (shani stotra 108 naam) – शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने । शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥ सौम्याय सुरवन्द्याय सुरलोकविहारिणे । सुखासनोपविष्टाय सुन्दराय नमो

विस्तृत विवरण »»»

चन्द्र अष्टोत्तर शतनामावली

चन्द्र बीज मन्त्र – ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥   श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः । सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥ जितेन्द्रियो

विस्तृत विवरण »»»

॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥

ऋणमोचन अङ्गारकस्तोत्रम्   अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् । स्कन्द उवाच । ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् । ब्रह्मोवाच । वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् । अस्य

विस्तृत विवरण »»»

आदित्याष्टकम

॥ आदित्याष्टकम् ॥ उदयाद्रिमस्तकमहामणिं लसत् – कमलाकरैकसुहृदं महौजसम् । गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम् ॥ १॥ तिमिरापहारनिरतं निरामयं निजरागरञ्जितजगत्त्रयं विभुम् । गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम् ॥ २॥ दिनरात्रिभेदकरमद्भुतं

विस्तृत विवरण »»»

आदित्य कवच

ॐ अस्य श्रीमदादित्यकवचस्तोत्रमहामन्त्रस्य याज्ञवल्क्यो महर्षिः । अनुष्टुप् -जगतीच्छन्दसी । घृणिरिति बीजम् । सूर्य इति शक्तिः । आदित्य इति कीलकम् । श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः । ध्यानं

विस्तृत विवरण »»»