स्तोत्र

गणपति अथर्वशीर्ष की पाठ विधि एवं लाभ – Ganpati Atharvashirsha

विघ्नहर्ता भगवान गणपति के अथर्वशीर्ष को सभी अथर्वशीर्ष का शिरोमणि माना जाता है, हमें गणपति अथर्वशीर्ष की अद्भुत शक्तियों का लाभ अपने जीवन में अवश्य लेना चाहिए…

विस्तृत विवरण »»»

|| चन्द्रकवचम् ||

श्रीगणेशाय नमः । अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः । अनुष्टुप् छन्दः , श्रीचन्द्रो देवता , चन्द्रप्रीत्यर्थं जपे विनियोगः । समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् । वासुदेवस्य नयनं

विस्तृत विवरण »»»

चन्द्र अष्टोत्तर शतनामावली

चन्द्र बीज मन्त्र – ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥   श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः । सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥ जितेन्द्रियो

विस्तृत विवरण »»»

॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥

ऋणमोचन अङ्गारकस्तोत्रम्   अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् । स्कन्द उवाच । ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् । ब्रह्मोवाच । वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् । अस्य

विस्तृत विवरण »»»

॥ श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् ॥

सूर्य बीज मन्त्र – ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥ अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥ आदित्यायाऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय

विस्तृत विवरण »»»

शनि अष्टोत्तरशतनामस्तोत्रम् – Shani Stotra

शनि अष्टोत्तरशतनामस्तोत्रम् (shani stotra 108 naam) – शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने । शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥ सौम्याय सुरवन्द्याय सुरलोकविहारिणे । सुखासनोपविष्टाय सुन्दराय नमो

विस्तृत विवरण »»»

आदित्य कवच

ॐ अस्य श्रीमदादित्यकवचस्तोत्रमहामन्त्रस्य याज्ञवल्क्यो महर्षिः । अनुष्टुप् -जगतीच्छन्दसी । घृणिरिति बीजम् । सूर्य इति शक्तिः । आदित्य इति कीलकम् । श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः । ध्यानं

विस्तृत विवरण »»»

आदित्याष्टकम

॥ आदित्याष्टकम् ॥ उदयाद्रिमस्तकमहामणिं लसत् – कमलाकरैकसुहृदं महौजसम् । गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम् ॥ १॥ तिमिरापहारनिरतं निरामयं निजरागरञ्जितजगत्त्रयं विभुम् । गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम् ॥ २॥ दिनरात्रिभेदकरमद्भुतं

विस्तृत विवरण »»»

॥ श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् ॥

मङ्गल बीज मन्त्र – ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥ महीसुतो महाभागो मंगळो मंगळप्रदः । महावीरो महाशूरो महाबलपराक्रमः ॥ १॥ महारौद्रो महाभद्रो माननीयो

विस्तृत विवरण »»»