Category: स्तोत्र

अथर्ववेदीय बगलासूक्त

हम सभी माता श्री बगलामुखी के बारे में जानते हैं की माता अपने उपासकों को शत्रुओं से सुरक्षित रखतीं है, शुद्ध मन से उपासना करने पर चाहे कैसा भी शत्रु…

शनि अष्टोत्तरशतनामस्तोत्रम् – Shani Stotra

शनि अष्टोत्तरशतनामस्तोत्रम् (shani stotra 108 naam) – शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने । शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥ सौम्याय सुरवन्द्याय सुरलोकविहारिणे । सुखासनोपविष्टाय सुन्दराय नमो नमः ॥ २॥ घनाय घनरूपाय…

राहु अष्टोत्तरशतनामावली

राहु अष्टोत्तरशतनामावली ॐ राहवे नमः । ॐ सैंहिकेयाय नमः । ॐ विधुन्तुदाय नमः । ॐ सुरशत्रवे नमः । ॐ तमसे नमः । ॐ फणिने नमः । ॐ गार्ग्यायनाय नमः ।…

गणपति अथर्वशीर्ष की पाठ विधि एवं लाभ – Ganpati Atharvashirsha

विघ्नहर्ता भगवान गणपति के अथर्वशीर्ष को सभी अथर्वशीर्ष का शिरोमणि माना जाता है, हमें गणपति अथर्वशीर्ष की अद्भुत शक्तियों का लाभ अपने जीवन में अवश्य लेना चाहिए...

चन्द्र अष्टोत्तर शतनामावली

चन्द्र बीज मन्त्र – ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥   श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः । सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥ जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः । विकर्तनानुजो वीरो…

|| चन्द्रकवचम् ||

श्रीगणेशाय नमः । अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः । अनुष्टुप् छन्दः , श्रीचन्द्रो देवता , चन्द्रप्रीत्यर्थं जपे विनियोगः । समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् । वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ १॥…

चन्द्र अष्टोत्तर शतनाम

 चन्द्र बीज मन्त्र – ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः । ॐ श्रीमते नमः । ॐ शशधराय नमः । ॐ चन्द्राय नमः । ॐ ताराधीशाय नमः । ॐ निशाकराय…

॥ श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् ॥

सूर्य बीज मन्त्र – ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥ अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥ आदित्यायाऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ २॥…